B 270-14 Padmapurāṇa
Manuscript culture infobox
Filmed in: B 270/14
Title: Padmapurāṇa
Dimensions: 30 x 12.5 cm x 55 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1815
Remarks:
Reel No. B 270/14
Inventory No. 42253
Title Māghamāhātmya
Remarks assigned to Padmapurāṇa
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, fol. 52 is missing and in the left-middle part of foll. 33v, 34r are damaged
Size 30.0 x 12.5 cm
Binding Hole
Folios 54
Lines per Folio 9–11
Foliation numbers in the upper left-hand margin of the verso under the abbreviation mā. in the lower right-hand margin of the verso under the word Rāma.
Scribe Daśarathaśarmā
Date of Copying ŚS 1716
Place of Deposit NAK
Accession No. 4/1815
Manuscript Features
This MS is dated: ŚS 1716 pauṣakṛṣṇa 12 vāra 7.
The last exposure is blank.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namo bhagavate vāsudevāya || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
davīṃ (!) (2) sarasvatīṃ vyāsaṃ tato jayam udīrayet ||
vyāsa uvāca ||
śṛṇu sūta pravakṣyāmi māghasyānaṃtakaṃ (3) phalaṃ ||
yad uktaṃ tu vaśiṣṭhena dilīpapura⟨ta⟩to yathā ||
sūta uvāca || ||
yadā māghasya māhātmyaṃ bhagava(4)n brūhi me śubhaṃ ||
anugrāhyo smi śiṣyo smi brūhi tan me yathātathaṃ || (fol. 1v1–4)
End
iti nṛpavaramā(10)ghasnānasaṃjātapuṇāyā
munivaravacanārthāt tīrtharājaprayāge ||
⟨saka⟩śakalakaluṣamuktāpaṃnagaṃdharvakaṃnyā (!)
abhimataphalakā(11)maṃ prāpya harṣaṃ ca jagmuḥ ||
varam idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ
vṛjīnavilayahetuṃ (!) yaḥ śṛṇotiha (!) nityaṃ ||
sa bhavati khalu pūrṇaḥ sarvakāmair abhiṣṭai (!)
jayati sa suralokaṃ durllbhaṃ dharmahīnai (!) || (fol. 55r9–11)
Colophon
iti śrīpadmapurāṇe uttarakhaṃḍe māghamāhātmye vaśiṣṭhasasṃdīpasaṃvāde (!)
paṃcamo dhyāyaḥ || 5 || māghamāhātmyaṃ saṃpūrṇaṃ samāptaṃ ||
māse pau kṛṣṇa 12 vā 7 śoke (!) 1716 litaṃ (!) dasarathasarmaṇena (!) śubbham ||
(fol. 55r11[margin])
Microfilm Details
Reel No. B 270/14
Date of Filming 30-04-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU
Date 22-04-2004