B 270-14 Padmapurāṇa

Manuscript culture infobox

Filmed in: B 270/14
Title: Padmapurāṇa
Dimensions: 30 x 12.5 cm x 55 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1815
Remarks:

Reel No. B 270/14

Inventory No. 42253

Title Māghamāhātmya

Remarks assigned to Padmapurāṇa

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, fol. 52 is missing and in the left-middle part of foll. 33v, 34r are damaged

Size 30.0 x 12.5 cm

Binding Hole

Folios 54

Lines per Folio 9–11

Foliation numbers in the upper left-hand margin of the verso under the abbreviation mā. in the lower right-hand margin of the verso under the word Rāma.

Scribe Daśarathaśarmā

Date of Copying ŚS 1716

Place of Deposit NAK

Accession No. 4/1815

Manuscript Features

This MS is dated: ŚS 1716 pauṣakṛṣṇa 12 vāra 7.

The last exposure is blank.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
davīṃ (!) (2) sarasvatīṃ vyāsaṃ tato jayam udīrayet ||

vyāsa uvāca ||

śṛṇu sūta pravakṣyāmi māghasyānaṃtakaṃ (3) phalaṃ ||
yad uktaṃ tu vaśiṣṭhena dilīpapura⟨ta⟩to yathā ||

sūta uvāca ||    ||

yadā māghasya māhātmyaṃ bhagava(4)n brūhi me śubhaṃ ||
anugrāhyo smi śiṣyo smi brūhi tan me yathātathaṃ || (fol. 1v1–4)

End

iti nṛpavaramā(10)ghasnānasaṃjātapuṇāyā
munivaravacanārthāt tīrtharājaprayāge ||
⟨saka⟩śakalakaluṣamuktāpaṃnagaṃdharvakaṃnyā (!)
abhimataphalakā(11)maṃ prāpya harṣaṃ ca jagmuḥ ||

varam idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ
vṛjīnavilayahetuṃ (!) yaḥ śṛṇotiha (!) nityaṃ ||
sa bhavati khalu pūrṇaḥ sarvakāmair abhiṣṭai (!)
jayati sa suralokaṃ durllbhaṃ dharmahīnai (!) || (fol. 55r9–11)

Colophon

iti śrīpadmapurāṇe uttarakhaṃḍe māghamāhātmye vaśiṣṭhasasṃdīpasaṃvāde (!)
paṃcamo dhyāyaḥ || 5 || māghamāhātmyaṃ saṃpūrṇaṃ samāptaṃ ||
māse pau kṛṣṇa 12 vā 7 śoke (!) 1716 litaṃ (!) dasarathasarmaṇena (!) śubbham ||
(fol. 55r11[margin])

Microfilm Details

Reel No. B 270/14

Date of Filming 30-04-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 22-04-2004